Śrīkoṣa
Chapter 28

Verse 28.25

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥