Śrīkoṣa
Chapter 28

Verse 28.28

अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥