Śrīkoṣa
Chapter 28

Verse 28.34

अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥