Śrīkoṣa
Chapter 28

Verse 28.37

विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥