Śrīkoṣa
Chapter 3

Verse 3.22

स्वभावो (अननु A. B. C.)नानुयोज्योऽयं मम नारायणस्य च।
(ईशो हि ई A. B. C. G.)ईशोऽहमीशितव्यो न स च देवः सनातनः ॥ 22 ॥