Śrīkoṣa
Chapter 28

Verse 28.38

मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥