Śrīkoṣa
Chapter 28

Verse 28.44

बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥