Śrīkoṣa
Chapter 28

Verse 28.46

एकैवाहं तदा भासे पूर्णाहंता सनातनी।
(ऐकार्थ्यं A. B. C.)ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥