Śrīkoṣa
Chapter 28

Verse 28.51

दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥