Śrīkoṣa
Chapter 28

Verse 28.53

स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥