Śrīkoṣa
Chapter 28

Verse 28.54

सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥