Śrīkoṣa
Chapter 29

Verse 29.3

श्रीः---
व्यापकं यत्‌ परं ब्रह्म शक्तिर्नारायणी हि या।
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः ॥ 3 ॥