Śrīkoṣa
Chapter 29

Verse 29.4

अग्नीषोमविभागं मे तारिकाया निशामय।
क्रियाभूतिविधानं च यथावत् सुरनन्दन ॥ 4 ॥