Śrīkoṣa
Chapter 29

Verse 29.5

उन्मेषः परमो विष्णोराद्यः षाड्‌गुण्यचिन्मयः।
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा ॥ 5 ॥