Śrīkoṣa
Chapter 29

Verse 29.8

ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता।
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तुः ॥ 9 ॥