Śrīkoṣa
Chapter 29

Verse 29.9

इच्छाज्ञानक्रियामय्यास्ते इमे व्यूहजे मम।
षाड्‌गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी ॥ 11 ॥