Śrīkoṣa
Chapter 29

Verse 29.10

या सा शक्तिः (क्रियान्या A. C. G.; कियाग्न्याख्या I.)क्रियाख्या मे षाड्‌गुण्यं तेजसोज्ज्वलम्।
तस्या आसंस्रयो व्यूहाः सूर्यसोमाग्निशक्तयः ॥ 12 ॥