Śrīkoṣa
Chapter 29

Verse 29.13

सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी।
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः ॥ 16 ॥