Śrīkoṣa
Chapter 29

Verse 29.16

शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम्।
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् ॥ 19 ॥