Śrīkoṣa
Chapter 29

Verse 29.18

लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर।
स्तनावण्डौ च पुंस्त्वं च षड्‌ढोतापान एव च ॥ 21 ॥