Śrīkoṣa
Chapter 29

Verse 29.19

शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ॥ 22 ॥