Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.19
Previous
Next
Original
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ॥ 22 ॥
Previous Verse
Next Verse