Śrīkoṣa
Chapter 29

Verse 29.22

तपत्येवं परा शक्तिस्रयी सूर्याख्ययाम्बरे।
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया ॥ 26 ॥