Śrīkoṣa
Chapter 29

Verse 29.24

उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ॥ 29 ॥