Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.24
Previous
Next
Original
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ॥ 29 ॥
Previous Verse
Next Verse