Śrīkoṣa
Chapter 29

Verse 29.27

पुनर्मुञ्चति मेघेषु (नवमासहृतं A. B.; C. omits eight quarters from here.)नवमासधृतं करैः।
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् ॥ 32 ॥