Śrīkoṣa
Chapter 29

Verse 29.28

एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम।
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना ॥ 33 ॥