Śrīkoṣa
Chapter 29

Verse 29.31

शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते।
दिवि बिम्बात्मना त्वेका तथान्यौषधिरूपिणी ॥ 36 ॥