Śrīkoṣa
Chapter 29

Verse 29.37

चक्रं सुदर्शनं नाम (सावित्र्याद्यरि A. B. C. G.)सा भवत्यरिदारणम्।
अस्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् ॥ 42 ॥