Śrīkoṣa
Chapter 29

Verse 29.40

संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते।
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् ॥ 45 ॥