Śrīkoṣa
Chapter 29

Verse 29.41

ममांशजा पराग्नेयी(ज्ञेया A. D.) क्रियाशक्तिर्हि वैष्णवी।
आब्रह्मस्तम्बपर्यन्तं षोढा विष्टभ्य तिष्ठति ॥ 46 ॥