Śrīkoṣa
Chapter 3

Verse 3.28

धूमकेतुर्यथा धूमं(धूमात् A. B. C. D. G.) दीप्यमानो भजेत् स्वयम्।
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् ॥ 28 ॥