Śrīkoṣa
Chapter 29

Verse 29.50

सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा।
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् ॥ 55 ॥