Śrīkoṣa
Chapter 29

Verse 29.53

56,57. सोमः सकारः। प्राणो हकारः। अमृतं सकारः। कालपावकः राकारः। अनलः रकारः। माया व्यापी च ईंकारः। सहस्रार ईं इति बीजमन्त्रः।
सप्तवर्णात्मकं दिव्यमिदं बीजं (महद्धितम् A.; महर्द्धिमत् I.)महर्द्धिदम्।
एतदेव महत् पिण्डं मायाव्यापिसमुज्झितम्(समन्वितम् I.) ॥ 58 ॥