Śrīkoṣa
Chapter 29

Verse 29.56

योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः।
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये ॥ 61 ॥