Śrīkoṣa
Chapter 29

Verse 29.58

इति पिण्डस्वरूपं ते कथितं सुरपुंगव।
व्यापकैः पञ्चभिः पिण्डं (कीलितं A.)कल्पितं त्वन्तरान्तरा ॥ 63 ॥