Śrīkoṣa
Chapter 29

Verse 29.65

क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः।
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु ॥ 71 ॥