Śrīkoṣa
Chapter 30

Verse 30.2

व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः।
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे ॥ 2 ॥