Śrīkoṣa
Chapter 30

Verse 30.14

वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा।
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् ॥ 14 ॥