Śrīkoṣa
Chapter 30

Verse 30.15

मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत्।
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् ॥ 15 ॥