Śrīkoṣa
Chapter 30

Verse 30.16

इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम्।
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा ॥ 16 ॥