Śrīkoṣa
Chapter 3

Verse 3.32

शक्रः---
कथं सृजसि वै लोकान् सुखदुःखसमन्वितान्।
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका ॥ 32 ॥