Śrīkoṣa
Chapter 30

Verse 30.19

सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च।
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा ॥ 19 ॥