Śrīkoṣa
Chapter 30

Verse 30.20

बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ।
ईशाद्यनुप्रदेशस्थं (वह्निना व्याप्तिरुच्यते A. C. D.)वह्नेर्वायुपदावधि(In A. C. D., verses 43 and then 34b to 42 follow on here.) ॥ 20 ॥