Śrīkoṣa
Chapter 30

Verse 30.27

नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता।
दक्षिणस्यां महामाया पश्चिमायां सरस्वती ॥ 27 ॥