Śrīkoṣa
Chapter 30

Verse 30.28

सौम्यायां दिशि विज्ञेया महिषासुरनाशनी।
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः ॥ 28 ॥