Śrīkoṣa
Chapter 30

Verse 30.32

मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा।
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः ॥ 32 ॥