Śrīkoṣa
Chapter 30

Verse 30.36

कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः।
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः ॥ 36 ॥