Śrīkoṣa
Chapter 3

Verse 3.34

शक्रः---
क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत्।
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे ॥ 34 ॥