Śrīkoṣa
Chapter 30

Verse 30.47

एकैकाग्नेः शिखाः सप्त घोराः शान्ताश्च संस्मरेत्।
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् ॥ 47 ॥