Śrīkoṣa
Chapter 30

Verse 30.48

सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः।
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा ॥ 48 ॥