Śrīkoṣa
Chapter 30

Verse 30.49

श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च।
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः ॥ 49 ॥